♫musicjinni

Ram Raksha Stotra (श्री राम रक्षा स्तोत्र) with lyrics by Rajendra Vaishampayan | Ram Raksha Full

video thumbnail
Listen to entire Ram Raksha (श्री राम रक्षा स्तोत्र) with lyrics in the divine voice of Rajendra Vaishampayan in Marathi Language. Shri Rama Raksha Stotram is very popular mantra generally recited while worshiping lord Rama.

For more videos 🔔 Subscribe/सुब्स्क्रिब to our youtube channel Sonic Octaves Shraddha
►http://bit.ly/2lpxNTN
If you like this video than please like and share it.

Popular Mantras and Stotras of Lord Rama
⦿ Ram Raksha Stotra with Meaning - https://youtu.be/jA3olNBWKws
⦿ Ram Naam Jap - https://youtu.be/M9211FKRyJo
⦿ Shri Ram Sahasranaam - https://youtu.be/4t68Q1K0hLY

Song Credits
Title: Ram Raksha Stotra
Artiste Name: Rajendra Vaishampayan
Lyrics: Traditional
Music Label: Sonic Octaves Pvt. Ltd.

Lyrics:
॥ श्रीरामरक्षास्तोत्रम्‌ ॥

श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप्‌ छन्द: । सीता शक्ति: ।
श्रीमद्‌हनुमान्‌ कीलकम्‌ ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥
वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा ।
गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ ।
कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।
तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥

॥ श्री सीतारामचंद्रार्पणमस्तु ॥
#RamRaksha #LordRam #ramrakshastotra

Ram Raksha Stotra (श्री राम रक्षा स्तोत्र) with lyrics by Rajendra Vaishampayan | Ram Raksha Full

Shri Ram Raksha Stotram / Kavacham श्री रामरक्षा स्तोत्रम्

Learn Ram Raksha Stotra (श्रीरामरक्षास्तोत्र) with Rajendra Vaishampayan | Ram Raksha with Lyrics

जानिये किस रूप में करते हैं रामरक्षा l Ram Raksha Stotra | राम रक्षा स्तोत्र

Shree Ram Raksha Stotra | श्री रामरक्षा स्तोत्र | (श्रीरामरक्षास्तोत्र) | Lyrics in Description

Ram Raksha stotra(श्रीरामरक्षास्तोत्र)

Shri Ram Raksha Stotram with Lyrics & English Subtitles | श्रीरामरक्षास्तोत्रम् |

श्री राम रक्षा स्तोत्र - अर्थ समेत | Shri Ram Raksha Stotra with Meaning by Dr Ankita Kashyap

राम रक्षा स्तोत्र lSHREE RAMRAKSHA STOTRAM l राम भजन, ram raksha stotram, ram raksha stotra

Shree Ram Raksha Stotra Fast (श्री राम रक्षा स्तोत्र) with lyrics | Fast | Gauri Chitnis |DJ Glory

Ram raksha stotra (श्रीरामरक्षास्तोत्र) with Lyrics|Shree Ram Raksha Stotram full #shreeram

रोज म्हणा राम रक्षा/Roj mhana Ramraksha

श्री राम रक्षा स्तोत्र - Ram Raksha Stotra 8D AUDIO Song ( USE HEADPHONE 🎧 ) | DEVIL AARYA

Full Ram Raksha Stotra | Evening prayer श्रीरामरक्षास्तोत्र | M production spiritual

LIVE : Ram Raksha Stotra || श्री राम रक्षा स्तोत्र || with lyrics by Uma Series || Ram Raksha Full

Lord Rama Divine Mantra~रक्षा स्तोत्रम श्री राम मंत्र~Ram lord Special Mantra~श्रीराम रक्षा स्त्रोतम

राम रक्षा स्तोत्र # कलयुग मे अकाल मृत्यु से रक्षा के लिए अत्यंत प्रभावी# आचार्य प्रमीत मिश्र

Ram Raksha Stotra || श्री राम रक्षा स्तोत्र || with lyrics by Uma Series || Ram Raksha Full

LIVE : Ram Raksha Stotra || श्री राम रक्षा स्तोत्र || with lyrics by Uma Series || Ram Raksha Full

Ram Raksha Stotram (श्रीरामरक्षा स्तोत्र) Full Audio Song | Ram Raksha Stotra Mantra | Mantra Shakti

श्री शिव महिम्न स्तोत्र - अनुराधा पौडवाल || SHRI SHIV MAHIMNA STOTRA - ANURADHA PAUDWAL

Ram raksha stotra ( ಶ್ರೀ ರಾಮ ರಕ್ಷಾ ಸ್ತೋತ್ರ) with lyrics | Ram raksha full

श्री हनुमान चालीसा I Hanuman Chalisa I LATA MANGESHKAR I Shree Hanuman Chalisa

रक्षा मंत्र संत रामपाल जी महाराज शब्द | raksha mantra sant rampal ji maharaj

सम्पूर्ण सुन्दरकांड पाठ | #Sunderkand Paath | #Anup Jalota | सुन्दरकांड पाठ की विधि | Jai Shree Ram

Shree Shivlilamrut Adhyay 11 in Marathi | शिवलीलामृत अध्याय ११ | Shivleelamrut Akrava Adhyay | Shiva

Shri Devi Kavacham श्री देवी कवचम्

Jai Shri Ram Song #rammandirayodhya #ayodhyarammandir #trendingshorts #viralshortvideo | Bhakti

Panchmukhi Hanuman Kavach with lyrics (पंचमुखी हनुमान कवच)

राम वाली आत्मा को एडवांस में लाने के निम्मीत कौन बना?

Disclaimer DMCA