♫musicjinni

KANAKADHARA STOTRAM - Full Version Original | Lakshmi Stotram | Laxmi Devi Songs

video thumbnail
KANAKADHARA STOTRAM - Full Version Original | Lakshmi Stotram | Laxmi Devi Songs | Mahalaxmi Songs | Laxmi Mantra

Adi Shankaracharya was possibly one of the great saints of his time. After brahmopadesa, as is usual during those times, he was asked to beg alms for his lunch. One day when he went to a Brahmin house, the lady of the house was so poor that she did not have anything to give him. She searched hard and found one small fruit of gooseberry, which she gave to Sankara the boy. He was so touched by her gesture that he sang these 21 mellifluous hymns on Goddess Lakshmi, who poured golden goose berries as rain to the poor woman's house. Even today it is believed that poverty would be banished by singing this hymn.

🔔 आप सभी भक्तों से अनुरोध है कि आप @SpiritualIndia चैनल को सब्सक्राइब करें व भजनो का आनंद ले व अन्य भक्तों के साथ Share करें व Like जरूर करें
http://bit.ly/NovaSpiritualIndia

📱 Listen to Your Favourite Bhakti Songs in Audio & Video, Download the Mobile App
Android: http://bit.ly/BhajanBhaktiApp

Full Audio Song Available On
🎧 Jio Saavn - http://bit.ly/2LIAOzQ
🎧 Gaana - http://bit.ly/3irWVXl
🎧 WYNK - http://bit.ly/3oMWclX
🎧 Spotify - http://spoti.fi/3bGJWjg
🎧 Apple Music - http://apple.co/2XQa1Ep
🎧 Amazon Music - https://amzn.to/3p4w7Pe

Set 'Kanakadhara Stotram' song as your Mobile Callertune (India Only)
🎵 Airtel Subscribers Dial 5432117493679
🎵 Vodafone Subscribers Dial 53712131692
🎵 Idea Subscribers Dial 53712131692
🎵 BSNL (South / East) Subscribers sms BT 12131692 To 56700
🎵 BSNL (North / West) Subscribers sms BT 7442988 To 5670

Credits:
Singer: Rajalakshmee Sanjay
Music Director: J Subhash, Rajalakshmee Sanjay
Language: Sanskrit
Edit & Gfx : Prem Graphics PG
Music Label: Music Nova

Lyrics:
Aṅgaṃ Hareḥ Pulaka Bhūṣaṇa Māśrayantī
Bhṛṅgāṅga Neva Mukulā Bharaṇaṃ Tamālam
Aṅgī Kṛtākhila Vibhūti Rapāṅga Līlā
Māṅgaḻya Dā'stu Mama Maṅgaḻa Devatāyāḥ

Mugdhā Muhur Vidadhatī Vadane Murāreḥ
Prematrapā Praṇi Hitāni Gatāgatāni
Mālā Dṛśor Madhu Karīva Mahotpale Yā
Sā Me Śriyaṃ Diśatu Sāgara Saṃbhavāyāḥ

Āmīli Tākṣa Madhigamya Mudā Mukundaṃ
Ānanda Kanda Manimeṣa Manaṅga Tantram
Ākekara Sthita Kanīnika Pakṣma Netraṃ
Bhūtyai Bhaven Mama Bhujaṅga Śayāṅga Nāyāḥ

Bāhvantare Madhujitaḥ Śrita Kaustubhe Yā
Hārāvaḻīva Hari Nīḻamayī Vibhāti
Kāmapradā Bhagavato'pi Kaṭākṣa Mālā
Kalyāṇa Māvahatu Me Kamalā Layāyāḥ

Kālāmbu Dāḻi Lalitorasi Kaiṭabhāreḥ
Dhārādhare Sphurati Yā Taḍidaṅga Neva
Mātus Samasta Jagatāṃ Mahanīya Mūrtiḥ
Bhadrāṇi Me Diśatu Bhārgava Nandanāyāḥ

Prāptaṃ Padaṃ Prathamataḥ Khalu Yat Prabhāvāt
Māṅgaḻya Bhāji Madhu Māthini Manmathena
Mayyā Patet Tadiha Manthara Mīkṣaṇārdhaṃ
Mandālasañca Makarālaya Kanyakāyāḥ

Viśvāmarendra Pada Vibhrama Dānadakṣaṃ
Ānanda Hetu Radhikaṃ Mura Vidviṣo'pi
Īṣanniṣī Datu Mayi Kṣaṇa Mīkṣaṇārdham
Indī Varodara Sahodara Mindirāyāḥ

Iṣṭā Viśiṣṭa Matayo'pi Yayā Dayārdra
Dṛṣṭyā Triviṣṭa Papadaṃ Sulabhaṃ Labhante
Dṛṣṭiḥ Prahṛṣṭa Kamalodara Dīpti Riṣṭāṃ
Puṣṭiṃ Kṛṣīṣṭa Mama Puṣkara Viṣṭarāyāḥ

Dadyāddayā Nupavano Draviṇāmbu Dhārāṃ
Asminn Akiñcana Vihaṅga Śiśau Viṣaṇṇe
Duṣkarma Gharma Mapanīya Cirāya Dūraṃ
Nārāyaṇa Praṇayinī Nayanāmbu Vāhaḥ

Gīrdevateti Garuḍadhvaja Sundarīti
Śākambarīti Śaśi Śekhara Vallabheti
Sṛṣṭi Sthiti Praḻaya Keḻiṣu Saṃsthitāyai
Tasyai Namas Tribhuvanaika Guro Staruṇyai

Śrutyai Namo'stu Śubha Karma Phala Prasūtyai
Ratyai Namo'stu Ramaṇīya Guṇārṇa Vāyai
Śaktyai Namo'stu Śatapatra Niketanāyai
Puṣṭyai Namo'stu Puruṣottama Vallabhāyai

Namo'stu Nāḻīka Nibhānanāyai
Namo'stu Dugdho Dadhi Janmabhūmyai
Namo'stu Somāmṛta Sodarāyai
Namo'stu Nārāyaṇa Vallabhāyai

Namo'stu Hemāmbuja Pīṭhikāyai
Namo'stu Bhūmaṇḍala Nāyikāyai
Namo'stu Devādi Dayāparāyai
Namo'stu Śārṅgā Yudha Vallabhāyai

Namo'stu Devyai Bhṛgu Nandanāyai
Namo'stu Viṣṇoru Rasi Sthitāyai
Namo'stu Lakṣmyai Kamalālayāyai
Namo'stu Dāmodara Vallabhāyai

Namo'stu Kāntyai Kamalekṣaṇāyai
Namo'stu Bhūtyai Bhuvana Prasūtyai
Namo'stu Devādibhi Rarcitāyai
Namo'stu Nandātmaja Vallabhāyai

Sampatkarāṇi Sakalendriya Nandanāni
Sāmrājya Dāna Vibhavāni Saroruhākṣi
Tvadvanda Nāni Duritā Haraṇodya Tāni
Māmeva Mātara Niśaṃ Kalayantu Mānye

Yat Kaṭākṣa Samupāsanā Vidhiḥ
Sevakasya Sakalārtha Sampadaḥ
Santanoti Vacanāṅga Mānasaiḥ
Tvāṃ Murāri Hṛdayeśvarīṃ Bhaje

Sarasija Nilaye Saroja Haste
Dhavaḻa Tamāṃ Śuka Gandha Mālya Śobhe
Bhagavati Hari Vallabhe Manojñe
Tribhuvana Bhūtikari Prasīda Mahyam

Dig Hastibhiḥ Kanaka Kuṃbha Mukhā Vasṛṣṭa
Svarvāhinī Vimala Cāru Jalā Plutāṅgīm
Prātar Namāmi Jagatāṃ Jananī Maśeṣa
Lokādi Nātha Gṛhiṇīm Amṛtābdhi Putrīm

Kamale Kamalākṣa Vallabhe Tvaṃ
Karuṇā Pūra Taraṅgitaira Pāṅgaiḥ
Avalokaya Mām Akiñcanānāṃ
Prathamaṃ Pātrama Kṛtrimaṃ Dayāyāḥ

Stuvanti Ye Stuti Bhiramī Bhiranvahaṃ


Join Us
⦿ YouTube: http://bit.ly/NovaSpiritualIndia
⦿ Facebook: https://www.facebook.com/NovaSpiritualIndia
⦿ Instagram: https://www.instagram.com/nova.spiritual.india
⦿ Android App: http://bit.ly/BhajanBhaktiApp
⦿ Website: https://www.medianova.in

#KanakadharaStotram #LaxmiSongs #LaxmiStotram

உங்கள் வீட்டில் லட்சுமி கடாக்ஷம் வரவைக்கும் பாடல் கனகதாரா ஸ்தோத்திரம் | தமிழ் | KANAKADHARA STOTRAM

Kanakadhara Stotram | sri kanakadhara stotram | Ms subbulakshmi

KANAKADHARA STOTRAM - Full Version Original | Lakshmi Stotram | Laxmi Devi Songs

Sri Kanakadhara Stotram | M.S. Subbulakshmi, Radha Viswanathan | Laxmi Mantra | Carnatic Music

Sri Kanakadara Stothram

Kanakadhara stotram | Tamil | M.S.Subbulakshmi | Lakshmi devotional stotram.

Kanakadhara stothram by m.s subbulakshmi| Kanakadharastavam | Deivathin kural

KANAKADHARA STOTRAM WITH LYRICS

Kanakadhara stotram With Tamil Lyrics - Adi Sankaracharya

Kanakadhara Stotram With Telugu Lyrics And Meanings

இல்லத்தில் லட்சுமி கடாக்ஷம் வரவைக்கும் பாடல் கனகதாரா ஸ்தோத்திரம் | Kanakadhara Stotram | #Saindhavi

ஸ்ரீ கனகதாரா ஸ்தோத்திரம்

Kanakadhara Stotram by Bombay Sisters

Kanakadhaara Stotram with lyrics in Kannada and English

Kanakadhara Stotram

Kanakadhara-Stotra-with-English-subtitles | Goddess-MahaLakshmi | MS SUBBULAKSHMI

கனகதாரா ஸ்தோத்திரம் தமிழில் | வீட்டில் செல்வம் பெறுக தினமும் கேளுங்கள் | Kanakadhara stotram Tamil

Kanakadhara stotram. Ms Subbulakshmi. With lyrics.

Kanakadhara Stotram Tamil Devotion song,

kanakadhara stotram by M.S. subha laxmi

Kanakadhara Stotram Telugu Lyrics - Raghava Reddy | శ్రావణ శుక్రవారం వినాల్సిన పాటలు

KANAKADHARA STOTRAM, ಕನಕಧಾರಾ ಸ್ತೋತ್ರಂ.

ஆதிசங்கரர் அருளுய கனகதாரா ஸ்தோத்திரம்

Kanakadharastavam | Audio Song | M S Subbulakshmi | Radha Vishwanathan | Carnatic | Classical Music

കനകധാരാ സ്റൊട്രം Malayalam Lyrics - Bhakthi Channel - Lakshmi Devi

Kanakadhara Stotram | कनकधारा स्तोत्रम् | Lakshmi Stotram | Madhvi Madhukar Jha

KANAKADHARA STOTRAM TELUGU LYRICS & MEANING

Kanakadhara Stotram with lyrics & meaning | Singer: SunithaRamakrishna

Kanakadhara Stotram | Devi Stotram | Devotional | Lakshmi Mantra For Wealth & Prosperity

Kanakadhara Stotram Super Fast | Kanakadhara Stotram | कनकधारा स्तोत्र

Disclaimer DMCA